Sakalārhat Stotra

There are many prayers in praise of the 24 Tirthankaras and amongst them Sakalārhat Stotra is one of the most prominent and poetic Sanskrit prayer.

It was composed by Kalikāl Acharya Hemchandra upon the insistence of the famous King Kumārpāl around the 12th century. Acharya Hemchandra composed a mammoth biograpghy of 63 illustrious personalities in a document called Triṣaṣṭiśalākāpuruṣacaritra (त्रिषष्टिशलाकापुरुषचरित्र). Prior to beginning this document he composed Saklarhat Sutra eulogising the 24 Tirthankaras as Mangalacaran (auspicious commencement). He composed verses 1 to 25 and verse 27. Remaining 7 verses are from other ancient texts and possibly an addendum by later Acharyas. 

It is also known as Caturvimshat Jina Namaskar and Brihachcaityavandan as it is recited during Pakshik (fortnightly), Chaumasik (quarterly) & Samvatsari (annual) Pratikramana. The main essence of the prayer is to eulogise the qualities of the Jain Tirthankaras and seek blessings for our salvation.


सकलाऽऽर्हत् – प्रतिष्ठान~मधिष्ठानं शिव – श्रियः ।
भूर् – भुव :-स्वस् – त्रयीशान~मार्हन्त्यं प्रणिदध्महे        ।।१।।

नामाऽऽकृति-द्रव्य-भावैः, पुनतस्-त्रि-जगज्-जनम् ।
क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे                         ।।२।।

आदिमं पृथिवी-नाथ-मादिमं निष्परिग्रहम् ।
आदिमं तीर्थ-नाथं च, ऋषभ-स्वामिनं स्तुमः                   ।।३।।

अर्हन्त-मजितं विश्व-कमलाकर-भास्करम् ।
अम्लान-केवलादर्श-सङ्क्रान्त-जगतं स्तुवे ।।४।।

विश्व-भव्य-जनाराम-कुल्या-तुल्या जयन्ति ताः ।
देशना-समये वाच:, श्री-संभव-जगत्पतेः ।।५।।

अनेकान्त-मताम्भोधि-समुल्लासन-चन्द्रमाः ।
दद्या-दमन्द-मानन्दं, भगवानभिनन्दन: ।।६।।

द्युसत्-किरीट-शाणाग्रो-त्तेजिताङ्म्रि-नखावलिः ।
भगवान् सुमति-स्वामी, तनोत्वभिमतानि वः ।।७।।

पद्मप्रभ-प्रभोर्-देह-भास: पुष्णन्तु वः श्रियम् |
अन्तरङ्गारि-मथने, कोपाटोपादि-वारुणाः ।।८।।

श्री-सुपार्श्व-जिनेन्द्राय, महेन्द्र-महिताङ्घ्रये |
नमश्चतुर्-वर्ण-सङ्घ-गगनाभोग-भास्वते ।।९।।

चन्द्रप्रभ-प्रभोश्चन्द्र-मरीचि-निचयोज्ज्वला ।
मूर्तिर्-मूर्त-सित-ध्यान-निर्मितेव श्रियेऽस्तु वः ।।१०।।

करामलक-वद्-विश्वं, कलयन् केवल-श्रिया ।
अचिन्त्य-माहात्म्य-निधिः, सुविधिर्-बोधयेऽस्तु वः ।।११।।

सत्त्वानां परमानन्द- कन्दोदभेद-नवाम्बुदः ।
स्याद्वादामृत-निःस्यन्दी, शीतलः पातु वो जिनः ।।१२।।

भवरोगाऽऽर्त्त-जन्तूना मगदङ्कार-दर्शन: ।
निःश्रेयस-श्री-रमण:, श्रेयांस: श्रेयसेऽस्तु वः ।।१३।।

विश्वोपकारकी-भूत-तीर्थकृत्-कर्म-निर्मितिः ।
सुरासुरनरैः पूज्यो, वासुपूज्य: पुनातु वः ।।१४।।

विमल-स्वामिनो वाचा, कतक-क्षोद-सोदराः ।
जयन्ति त्रि-जगच्-चेतो-जल-नर्मल्य-हेतवः ।।१५।।

स्वयंभूरमण-स्पर्द्धि-करुणा-रस-वारिणा ।
अनन्त-जिदनन्तां वः, प्रयच्छतु सुखश्रियम् ।।१६।।

कल्प-द्रम-सधर्माण-मिष्टप्राप्तौ शरीरिणाम् ।
चतुर्धा-धर्म-देष्टारं, धर्मनाथ-मुपास्महे ।।१७।।

सुधा-सोदर-वाग्-ज्योत्स्ना-निर्मली-कृत-दिङ्-मुखः |
मृग-लक्ष्मा तमः-शान्त्यै, शान्ति-नाथ-जिनोऽस्तु वः ।।१८।।

श्री-कुन्थु-नाथो भगवान्, सनाथोऽतिशरयाद्धिभि: ।
सुरासुर-नृ-नाथाना-मेकनाथोऽस्तु वः श्रिये ।।१९।।

अरनाथस्तु भगवाँ-श्चतुर्थार-नभो-रविः ।
चतुर्थ-पुरुषार्थ-श्री-विलासं वितनोतु वः ।।२०।।

सुरासुर-नराधीश-मयूर-नव-वारिदम् ।
कर्म-द्रून्मूलने हस्ति-मल्लं मल्लि-मभिष्टुमः ।।२१।।

जगन्-महा-मोह-निद्रा-प्रत्यूष-समयोपमम् ।
मुनिसुव्रत-नाथस्य, देशना-वचनं स्तुमः ।।२२।।

लुठन्तो नमतां मूर्ध्नि, निर्मलीकार-कारणम् |
वारिप्लवा इव नमेः, पान्तु पाद-नखांशव: ।।२३।।

यदु-वंश-समुद्रेन्दुः, कर्म-कक्ष-हुताशन: |
अरिष्ट-नेमिर्-भगवान्, भूयाद्वोऽरिष्ट-नाशन: ।।२४।।

कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति ।
प्रभुस्-तुल्य-मनो-वृत्तिः, पार्श्वनाथ: श्रियेऽस्तु वः ।।२५।।

श्रीमते वीर-नाथाय, सनाथायाद्~भुत-श्रिया ।
महानन्द-सरो-राज-मरालाया~र्ह​ते नमः  ।।२६।।

कृतापराधेऽपि जने, कृपा-मन्थर-तारयोः ।
ईषद्-बाष्पार्-द्रयोर्-भद्रं, श्री-वीर-जिन-नेत्रयोः ।।२७।।

जयति विजितान्य-तेजाः, सुरासुराधीश-सेवित: श्रीमान् ।
विमलस्-त्रास-विरहितस्-त्रिभुवन-चूडामणिर्-भगवान् ।।२८।।

वीरः सर्व-सुरासुरेन्द्र-महितो, वीरं बुधाः संश्रिताः
वीरेणाभिहतः स्व-कर्म-निचयो, वीराय नित्यं नमः ।
वीरात्-तीर्थ~मिदं प्रवृत्त~मतुलं, वीरस्य घोरं तपो
वीरे श्री-धृति-कीर्ति-कान्ति-निचयः, श्री-वीर ! भद्रं दिश  ।।२९।।

अवनि-तल-गतानां कृत्रिमा~कृत्रिमानां
वर-भवन-गतानां दिव्य-वैमानिकानाम् ।
इह मनुज-कृतानां, देवराजार्~चितानां;
जिन-वर-भवनानां, भावतोऽहं नमामि ।।३०।।

सर्वेषां वेधसामाद्य~मादिमं परमेष्ठिनाम् ।
देवाधिदेवं सर्वज्ञं, श्री-वीरं प्रणिदध्महे ।।३१।।

देवोऽनेक-भवार्जितोर्जित- महा- पाप-प्रदीपानलो;
देवः सिद्धि-वधू-विशाल-हृदया~लङ्कार-हारोपमः ।
देवोऽष्टादश-दोष-सिन्धुर-घटा-निर्भेद-पञ्चाननो;
भव्यानां विदधातु वाञ्छित-फलं श्री-वीतरागो जिन: ।।३२।।

ख्यातोऽष्टापद-पर्वतो गज-पदः सम्मेत-शैलाभिधः
श्रीमान् रैवतक: प्रसिद्ध-महिमा शत्रुञ्जयो मण्डपः ।
वैभारः कनकाचलोर्~बुद-गिरिः श्री-चित्रकूटादय~
स्तत्र श्री-ऋषभादयो जिनवरा: कुर्वन्तु वो मङ्गलम् ।।३३।।



Sakalā‘rhat Pratishhāna Madhishṭānam Shiva Shriyaḥ,
Bhoora Bhuva Svas Trayishāna Mārhantyam Praidadhmahe
…1

Nāmākriti Dravya Bhāvai Punata Stri Jagaj Janam,
Kshetre Kāle Cha Sarvasmin Narhatah Samupāsmahe …2

Ādimam Prithivee Nātha Mādimam Nishparigraham,
Ādimam Teertha Nātham Cha, Rishabha Svāminam Stuma …3

Arhanta Majitam Vishva Kamalākara Bhāskaram,
Amlāna Kevalādarsha Sakranta Jagatam Stuve …4

Vishva Bhavya Janārāma Kulyā-Tulyā Jayanti Tāḥ
Deshanā Samaye Vācha Shree Sambhava Jagatpate …5

Anekānta Matāmbodhi Samullāsana Chandramāḥ
Dadyā Damanda Mānandam Bhagvāna Bhinandana …6

Dyusat Kireeta Shānāgro Tejitānghri Nakhāvali
Bhagavān Sumati Swāmee Tanotvabhimatāni Va…7

Padmaprabha Prabhor Deha Bhāsa Pushantu Va Shriyam
Antaragāri Mathane Kopātopādi Vāruṇāḥ …8

Shree Supārshva Jinendrāya Mahendra Mahitāṇghraye
Namashchatur Vara Sagha Gaganābhoga Bhāsvate …9

Chandraprabha Prabhoshchandra Mareechi Nichayojjvalā
Murtir Murta Sita Dhyāna Nirmiteva Shriye’stuva …10

Karāmalaka Vad Vishvam Kalyan Kevala Shriyā
Achintya Māhātmya Nidhi Suvidhir Bodhaye’stu Va …11

Sattvānām Paramānanda Kandodbheda Navāmbuda
Syādvādāmrita Nisyandi Sheetala Pātu Vo Jina …12

Bhavarogārtta Jantoona Magadakāra Darshana
Nishreyasa Shree Ramaa Shreyansa Shreyase’stu Va …13

Vishvopakārakee Bhoota Teertha Krit Kama Nirmiti
Surāsuranarai Poojyo Vāsupoojya Punāntu Va …14

Vimala Swāmino Vācha Kataka Kshoda Sodrāḥ
Jayanti Tri Jagach Cheto Jala Nairmalya Hetava …15

Svayambhooramaa Sparddhi Karooa Rasa Varia
Ananta Jidanantām Va Prayachchhatu Sukhashriyam …16

Kalpa Druma Sadharmaa Mishtaprāptau Shareerinām
Chaturdhā Dharma Deshtārama Dharmanātha Mupāsmahe17

Sudhā Sodara Vāg Jyotsnā Nirmalee Krita Dia Mukha
Mriga Lakshma Tama Shāntyai Shānti Nāth Jinostu Va 18

Shree Kunthu Nātho Bhagawān Sanātho-tishayar-ddhibhi
Surāsura Nri Nāthānā Mekanātho’stu Va Shriye …19

Arnāthastu Bhagawān Shchaturthāra Nabho Ravi
Chaturtha Purushārtha Shree Vilāsam Vitanotu Va …20

Surāsura Narādheesha Mayoora Nava Vāridama
Karma Droonmoolane Hasti Mallam Malli Mabhishtumaḥ …21

Jagan Mahā Moha Nidrā Pratyoosha Samayopamam
Munisuvrata Nāthasya Deshanā Vachanam Stuma …22

Luthanto Namatām Moordhni Nirmaleekāra Kāraam
Vāriplavā Iva Name Pantu Pada Nakhānshavāḥ …23

Yadu Vansha Samudrendu Karma Kaksha Hutāshana
Arishta Nemir Bhagawān Bhooyādvo’rishta Nāshana …24

Kamathe Dharanendre Cha Svochitam Karma Kurvati
Prabhustulya Manovritti Pārshvanātha Shriye’stu Va …25

Shreemate Veera Nāthāya Sanāthāyād Bhuta Shriyā
Mahānanda Saro Rāja Marālāyār Hate Namaḥ …26

Kritā Parādhe’pi Jane, Kripā Manthara Tārayo
Ishad Bāshpār Drayor Bhadram, Shree Veera Jina Netrayo …27

Jayati Vijitānya Tejāḥ, SurāSurādheesha Sevita Shreemān
Vimalas Trāsa Virahitas Tribhuvana Choodāmanir Bhagawān …28

Veerah Sarva Surāsurendra Mahito, Veeram Buddhāḥ Sanshritāḥ
Veerenābhihata Sva Karma Nichayo, Veerāya Nityam Nama
Veerāt Teertha Midam Pravrita Matulam, Veerasya Ghoram Tapo

Veere Shree Dhriti Keerti Kānti Nichaya, Shree Veera! Bhadram Disha …29

Avani Tala Gatānām Kritrimā Kritrimānām
Vara Bhavana Gatānām Divya Vaimānikānām
Iha Manuja Kritānām, Devarājār Chitānām
Jina Vara Bhavanānām Bhāvato’ham Namāmi …30

Sareveshām Vedhasāmādhya Mādimam Parmeshthinām
Devādhidevam Sarvagnam, Shree Veeram Praidadmahe …31

Devo’neka Bhavārjitorjita Mahā Pāpa Pradipānalo
Devah Siddhi Vadhoo Vishāla Hridayā Lankāra Hāropama
Devo’shtādasha Dosha Sindhura Ghatā Nirbheda Panchānano
Bhavyānām Vidadhātu Vānchhita Falam Shree Veetarāgo Jina …32

Khyāto’shtāpada Parvato Gaja Pada Sammeta Shailābhidha
Shreemān Raivataka Prasiddha Mahimā Shatrunjayo Madapa
Vaibhāra Kanakāchalor Buda Giri Shree Chitrakootādaya
Statra Shree Rishabhādayo Jinavarā Kurvantu Vo Mangalam …33 


Click here to download the Sakalarhat Stotra with word to word English meaning


References:
1. Prabodh Tika by Param Pujya Panyas BhadrankarVijayji Maharaj & Param Pujya Munishree Kalyanprabhavijayji Maharaj
2. Internet
3. Wisdomlib
4. Saklarhat Stotra recitation by Mansi Doshi
5. Saklarhat Stotra recitation by 11 year old Yash Shah in London, UK

Wisdomlib

I apologise and seek pardon for any unintentional errors in translation of the verses.